Original

दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः ।और्ध्वदेह निमित्तार्थमवतीर्योदकं नदीम् ॥ २१ ॥

Segmented

दातुम् च तावद् इच्छामि स्वर्गतस्य महीपतेः और्ध्वदेह-निमित्त-अर्थम् अवतीर्य उदकम् नदीम्

Analysis

Word Lemma Parse
दातुम् दा pos=vi
pos=i
तावद् तावत् pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
स्वर्गतस्य स्वर्गत pos=a,g=m,c=6,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
और्ध्वदेह और्ध्वदेह pos=a,comp=y
निमित्त निमित्त pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अवतीर्य अवतृ pos=vi
उदकम् उदक pos=n,g=n,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s