Original

अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः ।अधिरुह्य हयैर्युक्तान्रथान्सूर्यरथोपमान् ॥ २ ॥

Segmented

अग्रतः प्रययुस् तस्य सर्वे मन्त्रि-पुरोधस् अधिरुह्य हयैः युक्तान् रथान् सूर्य-रथ-उपमान्

Analysis

Word Lemma Parse
अग्रतः अग्रतस् pos=i
प्रययुस् प्रया pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
मन्त्रि मन्त्रिन् pos=n,comp=y
पुरोधस् पुरोधस् pos=n,g=m,c=1,n=p
अधिरुह्य अधिरुह् pos=vi
हयैः हय pos=n,g=m,c=3,n=p
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
रथान् रथ pos=n,g=m,c=2,n=p
सूर्य सूर्य pos=n,comp=y
रथ रथ pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p