Original

निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् ।भरतः सचिवान्सर्वानब्रवीद्वाक्यकोविदः ॥ १९ ॥

Segmented

निरीक्ष्य अनुगताम् सेनाम् ताम् च गङ्गाम् शिव-उदकाम् भरतः सचिवान् सर्वान् अब्रवीद् वाक्य-कोविदः

Analysis

Word Lemma Parse
निरीक्ष्य निरीक्ष् pos=vi
अनुगताम् अनुगम् pos=va,g=f,c=2,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
शिव शिव pos=a,comp=y
उदकाम् उदक pos=n,g=f,c=2,n=s
भरतः भरत pos=n,g=m,c=1,n=s
सचिवान् सचिव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्य वाक्य pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s