Original

सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः ।सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः ॥ १७ ॥

Segmented

सु वेषाः शुद्ध-वसनाः ताम्र-मृष्ट-अनुलेपनाः सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः

Analysis

Word Lemma Parse
सु सु pos=i
वेषाः वेष pos=n,g=m,c=1,n=p
शुद्ध शुद्ध pos=a,comp=y
वसनाः वसन pos=n,g=m,c=1,n=p
ताम्र ताम्र pos=a,comp=y
मृष्ट मृज् pos=va,comp=y,f=part
अनुलेपनाः अनुलेपन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
यानैः यान pos=n,g=n,c=3,n=p
शनैः शनैस् pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun