Original

समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः ।गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ॥ १६ ॥

Segmented

समाहिता वेद-विदः ब्राह्मणा वृत्त-संमताः गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः

Analysis

Word Lemma Parse
समाहिता समाहित pos=a,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वृत्त वृत्त pos=n,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
गो गो pos=i
रथैः रथ pos=n,g=m,c=3,n=p
भरतम् भरत pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
सहस्रशः सहस्रशस् pos=i