Original

रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः ।शैलूषाश्च सह स्त्रीभिर्यान्ति कैवर्तकास्तथा ॥ १५ ॥

Segmented

रजकास् तुन्नवायाः च ग्राम-घोष-महत्तराः शैलूषाः च सह स्त्रीभिः यान्ति कैवर्तकास् तथा

Analysis

Word Lemma Parse
रजकास् रजक pos=n,g=m,c=1,n=p
तुन्नवायाः तुन्नवाय pos=n,g=m,c=1,n=p
pos=i
ग्राम ग्राम pos=n,comp=y
घोष घोष pos=n,comp=y
महत्तराः महत्तर pos=a,g=m,c=1,n=p
शैलूषाः शैलूष pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
यान्ति या pos=v,p=3,n=p,l=lat
कैवर्तकास् कैवर्तक pos=n,g=m,c=1,n=p
तथा तथा pos=i