Original

सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः ।स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास्तथा ॥ १४ ॥

Segmented

सुवर्णकाराः प्रख्यातास् तथा कम्बल-धावकाः स्नापक-आच्छादकाः वैद्या धूपकाः शौण्डिकास् तथा

Analysis

Word Lemma Parse
सुवर्णकाराः सुवर्णकार pos=n,g=m,c=1,n=p
प्रख्यातास् प्रख्या pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
कम्बल कम्बल pos=n,comp=y
धावकाः धावक pos=n,g=m,c=1,n=p
स्नापक स्नापक pos=n,comp=y
आच्छादकाः आच्छादक pos=a,g=m,c=1,n=p
वैद्या वैद्य pos=n,g=m,c=1,n=p
धूपकाः धूपक pos=n,g=m,c=1,n=p
शौण्डिकास् शौण्डिक pos=n,g=m,c=1,n=p
तथा तथा pos=i