Original

मणि काराश्च ये केचित्कुम्भकाराश्च शोभनाः ।सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ॥ १२ ॥

Segmented

मणिकाराः च ये केचित् कुम्भकाराः च शोभनाः सूत्रकर्मन्-कृतः च एव ये च शस्त्रोपजीविनः

Analysis

Word Lemma Parse
मणिकाराः मणिकार pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
कुम्भकाराः कुम्भकार pos=n,g=m,c=1,n=p
pos=i
शोभनाः शोभन pos=a,g=m,c=1,n=p
सूत्रकर्मन् सूत्रकर्मन् pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
शस्त्रोपजीविनः शस्त्रोपजीविन् pos=n,g=m,c=1,n=p