Original

ये च तत्रापरे सर्वे संमता ये च नैगमाः ।रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तदा ॥ ११ ॥

Segmented

ये च तत्र अपरे सर्वे संमता ये च नैगमाः रामम् प्रति ययुः हृष्टाः सर्वाः प्रकृतयस् तदा

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
अपरे अपर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संमता सम्मन् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
नैगमाः नैगम pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
ययुः या pos=v,p=3,n=p,l=lit
हृष्टाः हृष् pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रकृतयस् प्रकृति pos=n,g=f,c=1,n=p
तदा तदा pos=i