Original

ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् ।प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया ॥ १ ॥

Segmented

ततः समुत्थितः काल्यम् आस्थाय स्यन्दन-उत्तमम् प्रययौ भरतः शीघ्रम् राम-दर्शन-काङ्क्षया

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part
काल्यम् काल्यम् pos=i
आस्थाय आस्था pos=vi
स्यन्दन स्यन्दन pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
भरतः भरत pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
राम राम pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s