Original

स बाष्पकलया वाचा कलहंसस्वरो युवा ।विललाप सभामध्ये जगर्हे च पुरोहितम् ॥ ९ ॥

Segmented

स बाष्प-कलया वाचा कलहंस-स्वरः युवा विललाप सभ-मध्ये जगर्हे च पुरोहितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाष्प बाष्प pos=n,comp=y
कलया कल pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
कलहंस कलहंस pos=n,comp=y
स्वरः स्वर pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
सभ सभा pos=n,comp=y
मध्ये मध्ये pos=i
जगर्हे गर्ह् pos=v,p=3,n=s,l=lit
pos=i
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s