Original

तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः ।जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया ॥ ८ ॥

Segmented

तच् छ्रुत्वा भरतो वाक्यम् शोकेन अभिपरिप्लुतः जगाम मनसा रामम् धर्म-ज्ञः धर्म-काङ्क्षया

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
भरतो भरत pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
रामम् राम pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s