Original

उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः ।कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते ॥ ७ ॥

Segmented

उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः कोट्या अपरान्ताः सामुद्रा रत्नान्य् अभिहरन्तु ते

Analysis

Word Lemma Parse
उदीच्याः उदीच्य pos=a,g=m,c=1,n=p
pos=i
प्रतीच्याः प्रतीच्य pos=a,g=m,c=1,n=p
pos=i
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
pos=i
केवलाः केवल pos=a,g=m,c=1,n=p
कोट्या कोटि pos=n,g=f,c=3,n=s
अपरान्ताः अपरान्त pos=a,g=m,c=1,n=p
सामुद्रा सामुद्र pos=a,g=m,c=1,n=p
रत्नान्य् रत्न pos=n,g=n,c=2,n=p
अभिहरन्तु अभिहृ pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=4,n=s