Original

पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् ।तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय ॥ ६ ॥

Segmented

पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत-कण्टकम् तद् भुङ्क्ष्व मुदित-अमात्यः क्षिप्रम् एव अभिषेचय

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
निहत निहन् pos=va,comp=y,f=part
कण्टकम् कण्टक pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
मुदित मुद् pos=va,comp=y,f=part
अमात्यः अमात्य pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
अभिषेचय अभिषेचय् pos=v,p=2,n=s,l=lot