Original

रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् ।नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः ॥ ५ ॥

Segmented

रामस् तथा सत्य-धृतिः सताम् धर्मम् अनुस्मरन् न अजहात् पितुः आदेशम् शशी ज्योत्स्नाम् इव उदितः

Analysis

Word Lemma Parse
रामस् राम pos=n,g=m,c=1,n=s
तथा तथा pos=i
सत्य सत्य pos=n,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
pos=i
अजहात् हा pos=v,p=3,n=s,l=lan
पितुः पितृ pos=n,g=m,c=6,n=s
आदेशम् आदेश pos=n,g=m,c=2,n=s
शशी शशिन् pos=n,g=m,c=1,n=s
ज्योत्स्नाम् ज्योत्स्ना pos=n,g=f,c=2,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part