Original

ततः समुत्थाय कुले कुले ते राजन्यवैश्या वृषलाश्च विप्राः ।अयूयुजन्नुष्ट्ररथान्खरांश्च नागान्हयांश्चैव कुलप्रसूतान् ॥ ३० ॥

Segmented

ततः समुत्थाय कुले कुले ते राजन्य-वैश्याः वृषलाः च विप्राः अयूयुजन्न् उष्ट्र-रथान् खरांः च नागान् हयांः च एव कुल-प्रसूतान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुत्थाय समुत्था pos=vi
कुले कुल pos=n,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
राजन्य राजन्य pos=n,comp=y
वैश्याः वैश्य pos=n,g=m,c=1,n=p
वृषलाः वृषल pos=n,g=m,c=1,n=p
pos=i
विप्राः विप्र pos=n,g=m,c=1,n=p
अयूयुजन्न् युज् pos=v,p=3,n=p,l=lun
उष्ट्र उष्ट्र pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
खरांः खर pos=n,g=m,c=2,n=p
pos=i
नागान् नाग pos=n,g=m,c=2,n=p
हयांः हय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
कुल कुल pos=n,comp=y
प्रसूतान् प्रसू pos=va,g=m,c=2,n=p,f=part