Original

राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् ॥ ३ ॥

Segmented

राज्ञस् तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्म-विद् इदम् पुरोहितो वाक्यम् भरतम् मृदु च अब्रवीत्

Analysis

Word Lemma Parse
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
समग्राः समग्र pos=a,g=f,c=2,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
पुरोहितो पुरोहित pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
मृदु मृदु pos=a,g=n,c=2,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan