Original

स सूतपुत्रो भरतेन सम्यगाज्ञापितः संपरिपूर्णकामः ।शशास सर्वान्प्रकृतिप्रधानान्बलस्य मुख्यांश्च सुहृज्जनं च ॥ २९ ॥

Segmented

स सूत-पुत्रः भरतेन सम्यग् आज्ञापितः संपरिपृ-कामः शशास सर्वान् प्रकृति-प्रधानान् बलस्य मुख्यांः च सुहृद्-जनम् च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सूत सूत pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
सम्यग् सम्यक् pos=i
आज्ञापितः आज्ञापय् pos=va,g=m,c=1,n=s,f=part
संपरिपृ संपरिपृ pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
शशास शास् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रकृति प्रकृति pos=n,comp=y
प्रधानान् प्रधान pos=n,g=m,c=2,n=p
बलस्य बल pos=n,g=n,c=6,n=s
मुख्यांः मुख्य pos=a,g=m,c=2,n=p
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
pos=i