Original

तूर्णं समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान् ।आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय ॥ २८ ॥

Segmented

तूर्णम् समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बल-प्रधानान् आनेतुम् इच्छामि हि तम् वन-स्थम् प्रसाद्य रामम् जगतो हिताय

Analysis

Word Lemma Parse
तूर्णम् तूर्णम् pos=i
समुत्थाय समुत्था pos=vi
सुमन्त्र सुमन्त्र pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
बलस्य बल pos=n,g=n,c=6,n=s
योगाय योग pos=n,g=m,c=4,n=s
बल बल pos=n,comp=y
प्रधानान् प्रधान pos=n,g=m,c=2,n=p
आनेतुम् आनी pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
वन वन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
प्रसाद्य प्रसादय् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
हिताय हित pos=n,g=n,c=4,n=s