Original

स राघवः सत्यधृतिः प्रतापवान्ब्रुवन्सुयुक्तं दृढसत्यविक्रमः ।गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन्भरतोऽब्रवीत्तदा ॥ २७ ॥

Segmented

स राघवः सत्य-धृतिः प्रतापवान् ब्रुवन् सु युक्तम् दृढ-सत्य-विक्रमः गुरुम् महा-अरण्य-गतम् यशस्विनम् प्रसादयिष्यन् भरतो ऽब्रवीत् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
युक्तम् युक्त pos=a,g=n,c=2,n=s
दृढ दृढ pos=a,comp=y
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अरण्य अरण्य pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
प्रसादयिष्यन् प्रसादय् pos=va,g=m,c=1,n=s,f=part
भरतो भरत pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i