Original

भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः ।रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः ॥ २६ ॥

Segmented

भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः रथम् गृहीत्वा प्रययौ युक्तम् परम-वाजिभिः

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
प्रहर्षितः प्रहर्षय् pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p