Original

सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौ ।रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत् ॥ २५ ॥

Segmented

सज्जम् तु तद् बलम् दृष्ट्वा भरतो गुरु-संनिधौ रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतो ऽब्रवीत्

Analysis

Word Lemma Parse
सज्जम् सज्ज pos=a,g=n,c=2,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
भरतो भरत pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
रथम् रथ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
त्वरयस्व त्वरय् pos=v,p=2,n=s,l=lot
इति इति pos=i
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
पार्श्वतो पार्श्वतस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan