Original

ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च मनोजवैः ।सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन् ॥ २४ ॥

Segmented

ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनः-जवैः सह योधैः बल-अध्यक्षाः बलम् सर्वम् अचोदयन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हयैः हय pos=n,g=m,c=3,n=p
गो गो pos=i
रथैः रथ pos=n,g=m,c=3,n=p
शीघ्रैः शीघ्र pos=a,g=m,c=3,n=p
स्यन्दनैः स्यन्दन pos=n,g=m,c=3,n=p
pos=i
मनः मनस् pos=n,comp=y
जवैः जव pos=n,g=m,c=3,n=p
सह सह pos=i
योधैः योध pos=n,g=m,c=3,n=p
बल बल pos=n,comp=y
अध्यक्षाः अध्यक्ष pos=n,g=m,c=1,n=p
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अचोदयन् चोदय् pos=v,p=3,n=p,l=lan