Original

ततो योधाङ्गनाः सर्वा भर्तॄन्सर्वान्गृहेगृहे ।यात्रा गमनमाज्ञाय त्वरयन्ति स्म हर्षिताः ॥ २३ ॥

Segmented

ततो योध-अङ्गनाः सर्वा भर्तॄन् सर्वान् गृहे गृहे यात्रा-गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
योध योध pos=n,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
भर्तॄन् भर्तृ pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
गृहे गृह pos=n,g=m,c=7,n=s
गृहे गृह pos=n,g=m,c=7,n=s
यात्रा यात्रा pos=n,comp=y
गमनम् गमन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
त्वरयन्ति त्वरय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
हर्षिताः हर्षय् pos=va,g=f,c=1,n=p,f=part