Original

ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च ।श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने ॥ २२ ॥

Segmented

ताः प्रहृष्टाः प्रकृतयो बल-अध्यक्षाः बलस्य च श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
प्रहृष्टाः प्रहृष् pos=va,g=f,c=1,n=p,f=part
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
बल बल pos=n,comp=y
अध्यक्षाः अध्यक्ष pos=n,g=m,c=1,n=p
बलस्य बल pos=n,g=n,c=6,n=s
pos=i
श्रुत्वा श्रु pos=vi
यात्राम् यात्रा pos=n,g=f,c=2,n=s
समाज्ञप्ताम् समाज्ञपय् pos=va,g=f,c=2,n=s,f=part
राघवस्य राघव pos=n,g=m,c=6,n=s
निवर्तने निवर्तन pos=n,g=n,c=7,n=s