Original

एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना ।प्रहृष्टः सोऽदिशत्सर्वं यथा संदिष्टमिष्टवत् ॥ २१ ॥

Segmented

एवम् उक्तः सुमन्त्रस् तु भरतेन महात्मना प्रहृष्टः सो ऽदिशत् सर्वम् यथा संदिष्टम् इष्ट-वत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
सुमन्त्रस् सुमन्त्र pos=n,g=m,c=1,n=s
तु तु pos=i
भरतेन भरत pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽदिशत् दिश् pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथा यथा pos=i
संदिष्टम् संदिश् pos=va,g=n,c=1,n=s,f=part
इष्ट इष्ट pos=n,comp=y
वत् वत् pos=i