Original

आसनानि यथान्यायमार्याणां विशतां तदा ।अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥ २ ॥

Segmented

आसनानि यथान्यायम् आर्याणाम् विशताम् तदा अदृश्यत घन-अपाये पूर्ण-चन्द्रा इव शर्वरी

Analysis

Word Lemma Parse
आसनानि आसन pos=n,g=n,c=2,n=p
यथान्यायम् यथान्यायम् pos=i
आर्याणाम् आर्य pos=a,g=m,c=6,n=p
विशताम् विश् pos=va,g=m,c=6,n=p,f=part
तदा तदा pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
घन घन pos=n,comp=y
अपाये अपाय pos=n,g=m,c=7,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्रा चन्द्र pos=n,g=f,c=1,n=s
इव इव pos=i
शर्वरी शर्वरी pos=n,g=f,c=1,n=s