Original

एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः ।समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम् ॥ १९ ॥

Segmented

एवम् उक्त्वा तु धर्म-आत्मा भरतो भ्रातृ-वत्सलः समीप-स्थम् उवाच इदम् सुमन्त्रम् मन्त्र-कोविदम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भरतो भरत pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s