Original

सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् ।समक्षमार्य मिश्राणां साधूनां गुणवर्तिनाम् ॥ १८ ॥

Segmented

सर्व-उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् समक्षम् आर्यमिश्राणाम् साधूनाम् गुण-वर्तिन्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
तु तु pos=i
वर्तिष्ये वृत् pos=v,p=1,n=s,l=lrt
विनिवर्तयितुम् विनिवर्तय् pos=vi
बलात् बल pos=n,g=n,c=5,n=s
समक्षम् समक्ष pos=a,g=n,c=2,n=s
आर्यमिश्राणाम् आर्यमिश्र pos=n,g=m,c=6,n=p
साधूनाम् साधु pos=n,g=m,c=6,n=p
गुण गुण pos=n,comp=y
वर्तिन् वर्तिन् pos=a,g=m,c=6,n=p