Original

यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् ।वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा ॥ १७ ॥

Segmented

यदि त्व् आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् वने तत्र एव वत्स्यामि यथा आर्यः लक्ष्मणस् तथा

Analysis

Word Lemma Parse
यदि यदि pos=i
त्व् तु pos=i
आर्यम् आर्य pos=a,g=m,c=2,n=s
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
विनिवर्तयितुम् विनिवर्तय् pos=vi
वनात् वन pos=n,g=n,c=5,n=s
वने वन pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
एव एव pos=i
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
आर्यः आर्य pos=a,g=m,c=1,n=s
लक्ष्मणस् लक्ष्मण pos=n,g=m,c=1,n=s
तथा तथा pos=i