Original

तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः ।हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः ॥ १६ ॥

Segmented

तद् वाक्यम् धर्म-संयुक्तम् श्रुत्वा सर्वे सभ-सदः हर्षान् मुमुचुः अश्रूणि रामे निहित-चेतसः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
सभ सभा pos=n,comp=y
सदः सद् pos=a,g=m,c=1,n=p
हर्षान् हर्ष pos=n,g=m,c=5,n=s
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
रामे राम pos=n,g=m,c=7,n=s
निहित निधा pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p