Original

राममेवानुगच्छामि स राजा द्विपदां वरः ।त्रयाणामपि लोकानां राघवो राज्यमर्हति ॥ १५ ॥

Segmented

रामम् एव अनुगच्छामि स राजा द्विपदाम् वरः त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अनुगच्छामि अनुगम् pos=v,p=1,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
राघवो राघव pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat