Original

यद्धि मात्रा कृतं पापं नाहं तदभिरोचये ।इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः ॥ १४ ॥

Segmented

यत् हि मात्रा कृतम् पापम् न अहम् तद् अभिरोचये इहस्थो वन-दुर्ग-स्थम् नमस्यामि कृत-अञ्जलिः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अभिरोचये अभिरोचय् pos=v,p=1,n=s,l=lat
इहस्थो इहस्थ pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
दुर्ग दुर्ग pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s