Original

अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि ।इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः ॥ १३ ॥

Segmented

अनार्य-जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल-पांसनः

Analysis

Word Lemma Parse
अनार्य अनार्य pos=a,comp=y
जुष्टम् जुष् pos=va,g=n,c=2,n=s,f=part
अस्वर्ग्यम् अस्वर्ग्य pos=a,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
पापम् पाप pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
यदि यदि pos=i
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
कुल कुल pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s