Original

ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः ।लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा ॥ १२ ॥

Segmented

ज्येष्ठः श्रेष्ठः च धर्म-आत्मा दिलीप-नहुष-उपमः लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा

Analysis

Word Lemma Parse
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दिलीप दिलीप pos=n,comp=y
नहुष नहुष pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
लब्धुम् लभ् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
यथा यथा pos=i