Original

कथं दशरथाज्जातो भवेद्राज्यापहारकः ।राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि ॥ ११ ॥

Segmented

कथम् दशरथाज् जातो भवेद् राज्य-अपहारक राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
दशरथाज् दशरथ pos=n,g=m,c=5,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राज्य राज्य pos=n,comp=y
अपहारक अपहारक pos=a,g=,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
वक्तुम् वच् pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat