Original

चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः ।धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ॥ १० ॥

Segmented

चरित-ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत्

Analysis

Word Lemma Parse
चरित चर् pos=va,comp=y,f=part
ब्रह्मचर्यस्य ब्रह्मचर्य pos=n,g=m,c=6,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
स्नातस्य स्नात pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
प्रयतमानस्य प्रयत् pos=va,g=m,c=6,n=s,f=part
को pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
मद्विधो मद्विध pos=a,g=m,c=1,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin