Original

तामार्यगणसंपूर्णां भरतः प्रग्रहां सभाम् ।ददर्श बुद्धिसंपन्नः पूर्णचन्द्रां निशामिव ॥ १ ॥

Segmented

ताम् आर्य-गण-सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् ददर्श बुद्धि-सम्पन्नः पूर्ण-चन्द्राम् निशाम् इव

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आर्य आर्य pos=a,comp=y
गण गण pos=n,comp=y
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
भरतः भरत pos=n,g=m,c=1,n=s
प्रग्रहाम् प्रग्रह pos=a,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
बुद्धि बुद्धि pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
पूर्ण पूर्ण pos=a,comp=y
चन्द्राम् चन्द्र pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
इव इव pos=i