Original

इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् ।कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा ॥ ७ ॥

Segmented

इत्य् एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् कृपणम् रुरुदुः सर्वाः स स्वरम् योषितस् तदा

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
विलपन्तम् विलप् pos=va,g=m,c=2,n=s,f=part
विचेतनम् विचेतन pos=a,g=m,c=2,n=s
कृपणम् कृपण pos=a,g=n,c=2,n=s
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
स्वरम् स्वर pos=n,g=n,c=2,n=s
योषितस् योषित् pos=n,g=f,c=1,n=p
तदा तदा pos=i