Original

तस्यैषा धर्मराजस्य धर्ममूला महात्मनः ।परिभ्रमति राजश्रीर्नौरिवाकर्णिका जले ॥ ६ ॥

Segmented

तस्य एषा धर्म-राजस्य धर्म-मूला महात्मनः परिभ्रमति राज-श्रीः नौः इव अकर्णिका जले

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
मूला मूल pos=n,g=f,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
परिभ्रमति परिभ्रम् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
अकर्णिका अकर्णिक pos=a,g=f,c=1,n=s
जले जल pos=n,g=n,c=7,n=s