Original

ततो प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च ।नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ॥ ४ ॥

Segmented

न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
अपि अपि pos=i
उक्त्वा वच् pos=vi
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan