Original

स तूर्य घोषः सुमहान्दिवमापूरयन्निव ।भरतं शोकसंतप्तं भूयः शोकैररन्ध्रयत् ॥ ३ ॥

Segmented

स तूर्य-घोषः सु महान् दिवम् आपूरयन्न् इव भरतम् शोक-संतप्तम् भूयः शोकैः अरन्ध्रयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तूर्य तूर्य pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
आपूरयन्न् आपूरय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
शोक शोक pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
भूयः भूयस् pos=i
शोकैः शोक pos=n,g=m,c=3,n=p
अरन्ध्रयत् रन्ध्रय् pos=v,p=3,n=s,l=lan