Original

सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः ।दध्मुः शङ्खांश्च शतशो वाद्यांश्चोच्चावचस्वरान् ॥ २ ॥

Segmented

सुवर्ण-कोण-अभिहतः प्राणदद् यामदुन्दुभिः दध्मुः शङ्खांः च शतशो वाद्यांः च उच्चावच-स्वरान्

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
कोण कोण pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
प्राणदद् प्रणद् pos=v,p=3,n=s,l=lan
यामदुन्दुभिः यामदुन्दुभि pos=n,g=m,c=1,n=s
दध्मुः धम् pos=v,p=3,n=p,l=lit
शङ्खांः शङ्ख pos=n,g=m,c=2,n=p
pos=i
शतशो शतशस् pos=i
वाद्यांः वाद्य pos=n,g=m,c=2,n=p
pos=i
उच्चावच उच्चावच pos=a,comp=y
स्वरान् स्वर pos=n,g=m,c=2,n=p