Original

ततो भरतमायान्तं शतक्रतुमिवामराः ।प्रत्यनन्दन्प्रकृतयो यथा दशरथं तथा ॥ १३ ॥

Segmented

ततो भरतम् आयान्तम् शतक्रतुम् इव अमराः प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p
प्रत्यनन्दन् प्रतिनन्द् pos=v,p=3,n=p,l=lan
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
यथा यथा pos=i
दशरथम् दशरथ pos=n,g=m,c=2,n=s
तथा तथा pos=i