Original

ब्राह्मणान्क्षत्रियान्योधानमात्यान्गणबल्लभान् ।क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः ॥ ११ ॥

Segmented

क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
आनयत आनी pos=v,p=3,n=s,l=lan
अव्यग्राः अव्यग्र pos=a,g=m,c=1,n=p
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
आत्ययिकम् आत्ययिक pos=a,g=n,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p