Original

ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः ।तुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः ॥ १ ॥

Segmented

ततो नान्दीमुखीम् रात्रिम् भरतम् सूत-मागधाः तुष्टुवुः वाच्-विशेष-ज्ञाः स्तवैः मङ्गल-संहितैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नान्दीमुखीम् नान्दीमुख pos=a,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
सूत सूत pos=n,comp=y
मागधाः मागध pos=n,g=m,c=1,n=p
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
वाच् वाच् pos=n,comp=y
विशेष विशेष pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
स्तवैः स्तव pos=n,g=m,c=3,n=p
मङ्गल मङ्गल pos=n,comp=y
संहितैः संधा pos=va,g=m,c=3,n=p,f=part