Original

अपरेऽपूरयन्कूपान्पांसुभिः श्वभ्रमायतम् ।निम्नभागांस्तथा केचित्समांश्चक्रुः समन्ततः ॥ ९ ॥

Segmented

अपरे ऽपूरयन् कूपान् पांसुभिः श्वभ्रम् आयतम् निम्न-भागान् तथा केचित् समांः चक्रुः समन्ततः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
ऽपूरयन् पूरय् pos=v,p=3,n=p,l=lan
कूपान् कूप pos=n,g=m,c=2,n=p
पांसुभिः पांसु pos=n,g=m,c=3,n=p
श्वभ्रम् श्वभ्र pos=n,g=m,c=2,n=s
आयतम् आयम् pos=va,g=m,c=2,n=s,f=part
निम्न निम्न pos=n,comp=y
भागान् भाग pos=n,g=m,c=2,n=p
तथा तथा pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
समांः सम pos=n,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i