Original

अपरे वीरणस्तम्बान्बलिनो बलवत्तराः ।विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः ॥ ८ ॥

Segmented

अपरे वीरण-स्तम्बान् बलिनो बलवत्तराः विधमन्ति स्म दुर्गाणि स्थलानि च ततस् ततः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
वीरण वीरण pos=n,comp=y
स्तम्बान् स्तम्ब pos=n,g=m,c=2,n=p
बलिनो बलिन् pos=a,g=m,c=2,n=p
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p
विधमन्ति विधम् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
दुर्गाणि दुर्ग pos=a,g=n,c=2,n=p
स्थलानि स्थल pos=n,g=n,c=2,n=p
pos=i
ततस् ततस् pos=i
ततः ततस् pos=i