Original

अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन् ।केचित्कुठारैष्टङ्कैश्च दात्रैश्छिन्दन्क्वचित्क्वचित् ॥ ७ ॥

Segmented

अवृक्षेषु च देशेषु केचिद् वृक्षान् अरोपयन् केचित् कुठारैः टङ्कैः च दात्रैः छिन्दन् क्वचित् क्वचित्

Analysis

Word Lemma Parse
अवृक्षेषु अवृक्ष pos=a,g=m,c=7,n=p
pos=i
देशेषु देश pos=n,g=m,c=7,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
अरोपयन् रोपय् pos=v,p=3,n=p,l=lan
केचित् कश्चित् pos=n,g=m,c=1,n=p
कुठारैः कुठार pos=n,g=m,c=3,n=p
टङ्कैः टङ्क pos=n,g=m,c=3,n=p
pos=i
दात्रैः दात्र pos=n,g=n,c=3,n=p
छिन्दन् छिद् pos=v,p=3,n=p,l=lan
क्वचित् क्वचिद् pos=i
क्वचित् क्वचिद् pos=i