Original

लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च ।जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान्द्रुमान् ॥ ६ ॥

Segmented

लता-वल्लीः च गुल्मांः च स्थाणून् अश्मन एव च जनास् ते चक्रिरे मार्गम् छिन्दन्तो विविधान् द्रुमान्

Analysis

Word Lemma Parse
लता लता pos=n,comp=y
वल्लीः वल्ली pos=n,g=f,c=2,n=p
pos=i
गुल्मांः गुल्म pos=n,g=m,c=2,n=p
pos=i
स्थाणून् स्थाणु pos=n,g=m,c=2,n=p
अश्मन अश्मन् pos=n,g=m,c=2,n=p
एव एव pos=i
pos=i
जनास् जन pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
चक्रिरे कृ pos=v,p=3,n=p,l=lit
मार्गम् मार्ग pos=n,g=m,c=2,n=s
छिन्दन्तो छिद् pos=va,g=m,c=1,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p